Durga Puja Vidhi 2025: Step-by-Step Shodashopachara Puja Vidhi, Mantras and Rituals Explained (image: canva)
Durga Puja is one of the most important Hindu rituals observed during Navratri. Devotees worship Maa Durga with full devotion by following the traditional Shodashopachara Puja Vidhi (षोडशोपचार पूजा विधि), which includes 16 sacred steps. Each step holds deep spiritual importance and is performed with specific mantras to invoke divine blessings.
Here is the detailed Durga Puja Vidhi, explained in a simple and clear manner:
Story continues below Advertisement
1. Dhyanam and Avahanam (ध्यानम् एवं आवाहनम्) – Meditation and Invocation
Begin the puja with meditation and invocation of Goddess Durga. Show Avahan Mudra (joining both palms with thumbs folded) and chant the Durga Dhyana and Avahana mantra:
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥
ब्रह्मरूपे सदानन्दे परमानन्दस्वरूपिणि।
द्रुतसिद्धिप्रदे देवि नारायणि नमोऽस्तु ते॥
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्त्तिहरे देवि नारायणि नमोऽस्तु ते॥ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः दुर्गादेवीम् आवाहयामि॥
2. Asanam (आसनम्) – Offering Seat
Offer five flowers in Anjali and place them before the murti while chanting the Asana mantra:
अनेकरत्नसंयुक्तं नानामणिगणान्वितम्।
कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम्॥ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः आसनं कल्पयामि॥
3. Padya-Prakshalanam (पाद्य-प्रक्षालनम्) – Washing the Feet
Offer water to wash the feet of the Goddess while chanting:
गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम्।
तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः पाद्यं समर्पयामि॥
Story continues below Advertisement
4. Arghya-Samarpanam (अर्घ्य-समर्पणम्) – Offering Arghya
Offer scented water and arghya while chanting:
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः अर्घ्यं समर्पयामि॥
5. Achamana-Samarpanam (आचमन-समर्पणम्) – Offering Water for Sipping
Offer water for Achamana with the mantra:
आचम्यतां त्वया देवि भक्तिं मे ह्यचलां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः आचमनीयं जलं समर्पयामि॥
6. Snanam (स्नानम्) – Ritual Bath
Perform the symbolic bath (Panchamrita etc.) while chanting:
पयोदधि घृतं क्षीरं सितया च समन्वितम्।
पञ्चामृतमनेनाद्य कुरु स्नानं दयानिधे॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः स्नानीयं जलं समर्पयामि॥
7. Vastram (वस्त्रम्) – Offering Clothes
Offer new cloth (मोली / vastra) with devotion:
वस्त्रं च सोमदैवत्यं लज्जायास्तु निवारणम्।
मया निवेदितं भक्त्या गृहाण परमेश्वरि॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः वस्त्रं समर्पयामि॥
8. Abhushana-Samarpanam (आभूषण-समर्पणम्) – Offering Jewellery
Offer ornaments or symbolic jewellery while chanting:
हारकङ्कणकेयूर-मेखलाकुण्डलादिभिः।
रत्नाढ्यं कुण्डलोपेतं भूषणं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः आभूषणं समर्पयामि॥
9. Chandana-Samarpanam (चन्दन-समर्पणम्) – Applying Sandalwood
Apply sandal paste and fragrance while chanting:
परमानन्दसौभाग्यं परिपूर्णं दिगन्तरे।
गृहाण परमं गन्धं कृपया परमेश्वरि॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः चन्दनं विलेपयामि॥
10. Kumkuma-Samarpanam (कुङ्कुम-समर्पणम्) – Offering Kumkuma
Offer roli/kumkuma as symbol of auspiciousness:
कुङ्कुमं कान्तिदं दिव्यं कामिनीकामसम्भवम्।
कुङ्कुमेनार्चिते देवि प्रसीद परमेश्वरि॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः कुङ्कुमं समर्पयामि॥
11. Kajjala-Samarpanam (कज्जल-समर्पणम्) – Offering Kajal
Offer kajal (kohl) as protection symbol:
कज्जलं कज्जलं रम्यं सुभगे शान्तिकारिके।
कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः कज्जलं समर्पयामि॥
12. Mangala-Dravyarpanam (मङ्गल-द्रव्यार्पणम्) – Auspicious Offerings
Offer Saubhagya Sutra, perfumes, turmeric and other auspicious items while chanting the respective mantras.
सौभाग्यसूत्रं वरदे सुवर्णमणिसंयुते।
कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः सौभाग्यसूत्रं बध्नामि॥
Also offer fragrant substances and turmeric with the following:
चन्दनागरुकर्पूरैः संयुतं कुङ्कुमं तथा।
कस्तूर्यादिसुगन्धाश्च सर्वाङ्गेषु विलेपनम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः सुगन्धितद्रव्यं विलेपयामि॥
हरिद्रारञ्जिते देवि सुखसौभाग्यदायिनी।
तस्मात्त्वां पूजयाम्यत्र सुखशान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः हरिद्राचूर्णं समर्पयामि॥
रञ्जिताः कुङ्कुमौद्येन न अक्षताश्चातिशोभनाः।
ममैषां देवि दानेन प्रसन्ना भव शोभने॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः अक्षतान् समर्पयामि॥
13. Pushpanjalih (पुष्पाञ्जलिः) – Offering Flowers
Offer flowers (lotus, champaka etc.) while chanting:
मन्दारपारिजातादि-पाटलीकेतकानि च।
जातीचम्पकपुष्पाणि गृहाणेमानि शोभने॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः पुष्पाञ्जलिं समर्पयामि॥
14. Bilva-Patrani (बिल्व-पत्राणि) – Offering Bilva Leaves
Offer sacred Bilva (Bel) leaves with the mantra:
अमृतोद्भव-श्रीवृक्षो महादेवि! प्रियः सदा।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः बिल्वपत्राणि समर्पयामि॥
15. Dhupa-Samarpanam (धूप-समर्पणम्) – Offering Incense
Offer incense/dhoop while chanting:
दशाङ्गगुग्गुलं धूपं चन्दनागरुसंयुतम्।
समर्पितं मया भक्त्या महादेवि! प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः धूपमाघ्रापयमि॥
16. Dipa-Samarpanam (दीप-समर्पणम्) – Offering Lamp
Offer a ghee lamp and show the light to the Goddess:
घृतवर्त्तिसमायुक्तं महातेजो महोज्ज्वलम्।
दीपं दास्यामि देवेशि! सुप्रीता भव सर्वदा॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः दीपं दर्शयामि॥
17. Naivedyam (नैवेद्यम्) – Offering Food
Offer a variety of cooked food, sweets and bhog with the mantra:
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम्।
नैवेद्यं गृह्यतां देवि! भक्तिं मे ह्यचलां कुरु॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः नैवेद्यं निवेदयामि॥
18. Rituphalam (ऋतुफलम्) – Offering Seasonal Fruits
Offer seasonal fruits like banana, coconut and other fruits:
द्राक्षाखर्जूरकदली-फलसाम्रकपित्थकम्।
नारिकेलेक्षुजम्ब्वादि-फलानि प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः ऋतुफलानि समर्पयामि॥
19. Achamanam (आचमनम्) – Ritual Sipping
Offer holy water again for Achamana:
कामारिवल्लभे देवि कुर्वाचमनमम्बिके।
निरन्तरमहं वन्दे चरणौ तव चण्डिके॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः आचमनीयं जलं समर्पयामि॥
20. Narikela-Samarpanam (नारिकेल-समर्पणम्) – Offering Coconut
Offer coconut as symbol of surrender and devotion:
नारिकेलं च नारङ्गीं कलिङ्गमञ्जिरं त्वया।
उर्वारुकं च देवेशि फलान्येतानि गृह्यताम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः नारिकेलं समर्पयामि॥
21. Tambulam (ताम्बूलम्) – Offering Betel Leaves
Offer betel leaves and nuts while chanting:
एलालवङ्गं कस्तूरी कर्पूरैः पुष्पवासिताम्।
वीटिकां मुखवासार्थं समर्पयामि सुरेश्वरी॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः ताम्बूलं समर्पयामि॥
22. Dakshina (दक्षिणा) – Offering Gift
Present dakshina (offerings/gifts/money) with the mantra:
पूजाफलसमृद्धयर्थं तवाग्रे स्वर्णमीश्वरी।
स्थापितं तेन मे प्रीता पूर्णान् कुरु मनोरथम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः दक्षिणां समर्पयामि॥
23. Pustaka-Pujanam and Kanya-Pujanam (पुस्तक-पूजनम् एवं कन्या-पूजनम्)Pustaka-Pujanam:
Worship the books and scriptures used during Durga Puja:
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम्॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः पुस्तकं पूजयामि॥
Dipa-Pujanam: Light lamps and offer them while chanting:
शुभं भवतु कल्याणमारोग्यं पुष्टिवर्द्धनम्।
आत्मतत्त्वप्रबोधाय दीपज्योतिर्नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः दीपं पूजयामि॥
Kanya-Pujanam: Invite young girls (Kanyas) as the living form of the Goddess, offer them food and dakshina while chanting:
सर्वस्वरूपे! सर्वेशे सर्वशक्ति स्वरूपिणी।
पूजां गृहाण कौमारि! जगन्मातर्नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः कन्यां पूजयामि॥
24. Nirajanam (नीराजनम्) – Performing Aarti
Perform the traditional Durga Aarti using camphor and diyas:
नीराजनं सुमाङ्गल्यं कर्पूरेण समन्वितम्।
चन्द्रार्कवह्निसदृशं महादेवि! नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः कर्पूरनीराजनं समर्पयामि॥
25. Pradakshina (प्रदक्षिणा) – Circumambulation
Offer three circumambulations with flowers while chanting:
प्रदक्षिणं त्रयं देवि प्रयत्नेन प्रकल्पितम्।
पश्याद्य पावने देवि अम्बिकायै नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः प्रदक्षिणां समर्पयामि॥
26. Kshamarpanam (क्षमार्पणम्) – Seeking Forgiveness
Conclude the puja by seeking forgiveness for any mistakes made during rituals:
अपराधशतं देवि मत्कृतं च दिने दिने।
क्षम्यतां पावने देवि देवेशि नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः दुर्गादेव्यै नमः अपराधान् क्षमस्व॥
Performing the Durga Puja Vidhi with devotion and attention to the sequence is believed to invoke the Goddess's blessings fully. The above vidhi preserves all ritual steps and mantras as traditionally recited.